среда, 10 августа 2022 г.

News update 10/08/2022 1

https://all-andorra.blogspot.com/2022/05/news-update.html

इतिहास इति किम् ?
"इतिहासः" इति पदं रूसीभाषायां तुल्यकालिकरूपेण, पीटर महान् इत्यस्य समये, यूरोपीयभाषाभ्यः ऋणं गृहीत्वा प्रादुर्भूतम् । प्रारम्भे मूलग्रीकशब्दस्य "हिस्टोरिया" इति प्रथमस्य अक्षरस्य ध्वनिः अपि, यः पश्चात् अन्तर्धानं जातः, सः अपि संरक्षितः आसीत् । रूसदेशे ते "gishtoria" इति लिखितवन्तः । ग्रीकभाषायां "हिस्टोरिया" इति शब्दस्य अर्थः आसीत् "अतीतकालस्य विषये कथा", "यत् ज्ञातं तस्य विषये" इति । परन्तु कालान्तरे अस्य अनेकाः शब्दार्थसूक्ष्मताः प्राप्ताः सन्ति । अद्यत्वे "इतिहासः" इति शब्दः न केवलं अतीतस्य कथां, अतीतस्य अध्ययनं कुर्वन्तं विज्ञानं, अपितु सामान्यतया सुसंगतं विकासं एव, वास्तविकतायाः परिवर्तनं च सूचयति

परन्तु "पूर्णता" अस्ति चेदपि अतीतः कदापि व्यक्तिस्य, जनस्य वा, समग्ररूपेण मानवतायाः वा उदासीनः न अभवत् अतः वयं सर्वदा अतीते "विचारं प्रविष्टुं", तत् ज्ञातुं प्रयत्नशीलाः स्मः। न तु व्यर्थं यत् महाकाव्यस्य कथाकाराः, प्राचीनतायाः प्रज्ञायाः च विविधाः रक्षकाः, सूचनाज्ञानस्य वाहकाः, संप्रेषकाः च जनानां मध्ये एतादृशं सम्मानं सम्मानं च प्राप्नुवन्ति स्म - ये आधुनिकभाषायां एकमात्रं "सूचनाप्रसारणम्" इति वक्तुं शक्यते स्म भूत।

अतः, इतिहासः एव मार्गः, मानवजातेः कृतः, अस्य मार्गस्य विषये च सूचना, ज्ञानम्। अयं मार्गः अतीव दीर्घः, कठिनः, दुःखदः आसीत् । ऐतिहासिकविज्ञानानाम् एकः समग्रः परिसरः अतीतस्य ज्ञानस्य कार्यं करोति। तेषु सामान्य-इतिहासः, व्यक्तिगत-देशानां जनानां च इतिहासः, विज्ञानस्य, प्रौद्योगिकी-संस्कृतेः, कला-भाषा-पुरातत्व-नृवंशविज्ञानस्य, राजनीतिशास्त्रस्य, कालक्रमस्य च इतिहासः अस्ति ते क्रमेण अन्यविज्ञानदत्तांशमाधारिताः सन्ति, यद्यपि प्रथमदृष्ट्या एतेषां विज्ञानानाम् मानवजातेः इतिहासेन सह प्रत्यक्षः सम्बन्धः नास्ति

इतिहास एवं काल
मनुष्यैः गतः मार्गः कस्मिंश्चित् अन्तरिक्षे स्थितः, निश्चितकालं च गृह्णाति स्म । ऐतिहासिकयुगानां आरम्भात् पूर्वं ये लिखितस्रोतान् त्यक्तवन्तः - वृत्तान्ताः, डायरीः, पत्राणि - "स्थानानां" महत्त्वपूर्णानि प्रमाणानि बस्तयः नगराणि च उत्खननस्य समये प्राप्तानि पुरातत्त्वसामग्रीणि, संरक्षितानि साधनानि बर्तनानि च, अस्थि अवशेषाणि, शिलासु रेखाचित्राणि, मुद्राः, इत्यादि घ. तथापि तेषां घटितकालनिर्णयः अतीव कठिनः । ऋतुपरिवर्तनस्य लेशान् संरक्षितान् तटीय-अवसादन-स्तरात्, वा वार्षिक-वृक्ष-वलय-भ्यः वा अस्माकं रुचिकरस्य वस्तुनः अस्तित्वस्य अवधिः ज्ञातुं शक्यते चेदपि तस्य स्थापनं कठिनं भवितुम् अर्हति इसका निरपेक्ष आयु। यथा अद्यावधि अनिश्चितं मानवजातेः एव अस्तित्वस्य अवधिः आसीत् । विज्ञान अस्य प्रश्नस्य प्रत्ययप्रदं उत्तरं केवलं सूक्ष्मजगतस्य रहस्येषु प्रवेशस्य परिणामेण एव दातुं समर्थः अभवत् अर्थात् केवलं २० शताब्द्यां एव ।

https://all-andorra.com/fr/affaires-en-andorre/

https://all-andorra.com/fr/andorre-sur-la-mappemonde/

https://all-andorra.com/fr/langue-litterature/

https://all-andorra.com/fr/education/

https://all-andorra.com/fr/systeme-securite-sociale/

https://all-andorra.com/fr/societes-offshores/

https://all-andorra.com/fr/banques/

https://all-andorra.com/fr/panier-de-biens-prix-des-produits-et-des-boissons/

https://all-andorra.com/fr/immobilier-analyse-du-marche-et-des-prix/

https://all-andorra.com/fr/fiscalite-europe/

https://all-andorra.com/fr/titre-de-sejour-temporaire-et-residence-permanente-nationalite/

https://all-andorra.com/fr/le-guide-touristique/

https://all-andorra.com/fr/aeroports-et-comment-y-arriver/

https://all-andorra.com/fr/andorre-bus/

https://all-andorra.com/fr/location-de-voiture/

https://all-andorra.com/fr/taxi/

https://all-andorra.com/fr/le-gouvernement-et-les-services-publics/

https://all-andorra.com/fr/pages-jaunes/

https://all-andorra.com/fr/shopping-andorre/

https://all-andorra.com/fr/cuisine-restaurants/

https://all-andorra.com/fr/meteo-pas-de-la-case/

https://all-andorra.com/fr/stations-de-ski/

https://all-andorra.com/fr/musees/

https://all-andorra.com/fr/les-curiosites-architecturales/

https://all-andorra.com/fr/excursions-itineraires/

https://all-andorra.com/fr/le-cyclisme/

https://all-andorra.com/fr/vacances/

https://all-andorra.com/fr/category/actualites/

https://all-andorra.com/fr/category/autour-de-l-andorre/

https://all-andorra.com/fr/category/blog-fr/chateaux/

https://all-andorra.com/fr/category/blog-fr/larchitecture-des-pays-du-monde-avec-joan-mane-fort/

https://all-andorra.com/fr/category/blog-fr/comment-dessiner-une-voiture-illustrations/

https://all-andorra.com/fr/category/blog-fr/droit-public/

https://all-andorra.com/fr/category/blog-fr/engins-militaires-equipement/

https://all-andorra.com/fr/category/blog-fr/idee-menu/

https://all-andorra.com/fr/category/blog-fr/jouets/

https://all-andorra.com/fr/category/les-lieux-interessants-musees/

https://all-andorra.com/fr/category/blog-fr/management-du-sport/

https://all-andorra.com/fr/category/blog-fr/motos-dandorre/

https://all-andorra.com/fr/category/blog-fr/la-musique-moderne/

https://all-andorra.com/fr/category/blog-fr/la-nature-des-pyrenees/

https://all-andorra.com/fr/category/blog-fr/vivre-pour-manger-ou-manger-pour-vivre/

https://all-andorra.com/fr/category/blog-fr/science-moderne-et-ingenierie/

https://all-andorra.com/fr/category/blog-fr/les-armees-du-monde/

https://all-andorra.com/fr/category/blog-fr/les-villes-des-pyrenees-et-autour/

https://all-andorra.com/fr/category/blog-fr/cars-fr/

https://all-andorra.com/fr/category/blog-fr/electronique-moderne-et-retro-equipement/

आदिम जगत्
मानवजातेः इतिहासे द्वौ कालौ स्तः - आदिमः जटिलतया संगठितानां वर्गसमाजानाम् अस्तित्वस्य च कालः । तेषु प्रथमः बहुवर्षशतसहस्राणि स्थितवान्, द्वितीयः - न चिरकालं यावत्। आदिकाल में मनुष्य शब्द के पूर्ण अर्थ में पुरुष हो गया, उसकी संस्कृति उत्पन्न हुई। जनानां सामूहिकाः तुल्यकालिकरूपेण लघुः सरलतया च संगठिताः आसन्, आदिमजीवनपद्धत्या सह, अतः एव ते प्राथमिक - आदिम इति उच्यन्ते । प्रथमं स्वभोजनप्राप्त्यर्थं जनाः पाषाणसाधनानाम् उपयोगेन सङ्ग्रहे मृगयायां च प्रवृत्ताः आसन् । ततः ते स्वस्य कृते आवश्यकानि वनस्पतयः वर्धयितुं, पालतूपशूनां प्रजननं, आवासनिर्माणं, निवासस्थानानि च निर्मातुं आरब्धवन्तः ।

आदिमसमुदायेषु जनाः समानरूपेण समानाधिकारयुक्ताः कर्तव्याः च आसन्, तेषु धनिनः निर्धनाः च नासन् । परिवाराणां व्यक्तिनां च मध्ये सम्बन्धाः ज्ञातित्वेन निर्धारिताः आसन्, अस्मिन् समाजे साहाय्यः परस्परसमर्थनं च इति आदर्शः आसीत् ।

येभ्यः पदार्थेभ्यः जनाः उपकरणानि निर्मान्ति स्म, तदनुसारं पुरातत्त्वविदः इतिहासं शिला, कांस्यं, लोहं च इति त्रयेषु "युगेषु" विभजन्ति । पाषाणयुगं दीर्घतमम् आसीत् - एतत् प्रायः २५ लक्षवर्षपूर्वं आरब्धम्, ३ सहस्रवर्षपूर्वं च समाप्तम् । कांस्ययुगं २.५ सहस्राधिकवर्षेभ्यः अधिकं कालम् अभवत्, तथा च प्रायः ईपू द्वितीयसहस्राब्दस्य मध्यभागे एव अभवत् । लौहयुगः अस्माकं उपरि अस्ति, वयं तस्मिन् जीवामः। एते युगाः विशेषतः कांस्य-लोहयुगाः पृथिव्याः भिन्न-भिन्न-प्रदेशेषु, कुत्रचित् पूर्वं, कुत्रचित् पश्चात् युगपत् न अभवन् । दीर्घतमः कालः - पाषाणयुगः - अनेकयुगेषु विभक्तः अस्ति : पुरातनपाषाणयुगः, अथवा पुरापाषाणयुगः (२५ लक्षं - १२,००० वर्षपूर्वं), मध्यपाषाणयुगः, अथवा मध्यपाषाणयुगः (१२,०००-८००० ईपू), नवीनशिलायुगः, अथवा नवपाषाणयुगः (८०००-३००० ई.पू.)।

अतः, मानवजातेः अधिकांशः इतिहासः सम्यक् आदिमत्वस्य कालखण्डे एव पतति । संख्याः अस्माकं कल्पनायै अल्पं वदन्ति। यदि एषः विशालः कालः एकदिनपर्यन्तं संपीडितः भवति तर्हि एतत् निष्पद्यते यत् दिवसस्य आरम्भे (००० घण्टासु) ये जनाः अद्यापि स्वपशुपूर्वजानां चिह्नानि धारयन्ति स्म ते प्रथमानि साधनानि निर्मातुं आरब्धवन्तः "ऋजुः पुरुषः", पिथेकान्थ्रोपस्, सायं २ तः ७ वादनपर्यन्तं निवसति स्म, "होमो सेपिएन्स" इत्यस्य प्राचीनविविधता च सायं ७ तः ११:३० वादनपर्यन्तं निवसति स्म । पाषाणयुगस्य उत्तरार्धकालः - नवपाषाणकालः - दिवसस्य अन्ते अत्यन्तं समीपे, २३:५५ वादने आरब्धः । ११:५६ वादने कांस्ययुगः आरब्धः, राज्यानि च स्वनगरैः सह, लेखनं, निरन्तरं विकसितप्रौद्योगिकी तथा च जटिलरूपेण संगठितः समाजः प्रादुर्भूताः, तदा अपि केवलं पृथिव्याः लघु-लघु-पट्टिकासु, केवलं ३ निमेषपूर्वम्।

इदानीं विश्वासः कर्तुं कठिनः, परन्तु शतवर्षेभ्यः किञ्चित् अधिकं पूर्वं जनाः मन्यन्ते स्म यत् मनुष्यस्य प्रादुर्भावात् आरभ्य तेषां रूपं अपरिवर्तितं वर्तते। अवश्यं, संस्कृतिः, जीवनपद्धतिः, रीतिरिवाजाः च भिन्नाः जनाः परस्परं भिन्नाः सन्ति इति प्रसिद्धम् आसीत् । परन्तु ते सर्वे प्रथमपुरुषस्य प्रथमस्त्रीणां च वंशजाः इति मन्यन्ते ये देवैः निर्मिताः आसन्, यद्यपि ते क्रिश्चियनदेवताः, मुसलमानाः वा बुद्धस्य शिक्षायाः अनुयायिनः वा आसन्। यदा आधुनिकात् भिन्नानि उत्खननकाले मानवस्य अस्थिः प्राप्ताः तदा ते विशेषतः बलिष्ठजनानाम् अवशेषाः अथवा विपरीतरूपेण रोगिणां अवशेषाः इति मन्यन्ते स्म ४० के दशक में। गतशताब्द्याः आधुनिकमनुष्यस्य पूर्वजानां एकस्य निएण्डर्थलपुरुषस्य अस्थिः जर्मनीदेशे प्राप्ताः, ये नेपोलियनयुद्धेषु भागं गृहीत्वा रूसीकोसाकस्य अवशेषाः इति भ्रान्ताः आसन्, एकः सम्माननीयः वैज्ञानिकः च अवदत् यत् एते एकस्य रोगी वृद्धस्य अस्थिः आसीत्, यस्य अपि शिरसि अनेकवारं आहतम् आसीत् ।

१८५९ तमे वर्षे चार्ल्स डार्विनस्य ऑन द ओरिजिन आफ् स्पीसीस् इति ग्रन्थः प्रकाशितः, यस्मिन् मनुष्यस्य उत्पत्तिविषये उल्लेखः न कृतः, अपितु मनुष्यः अपि अन्येषां जीवानां इव परिवर्तनं कर्तुं शक्नोति, सरलतरात् जटिलतररूपेषु विकसितुं शक्नोति इति सूचितम् ततः प्रभृति वानरात् मनुष्यस्य सम्भाव्यं उत्पत्तिं विचारयन्तः, तेषां प्रतिद्वन्द्वीनां च मध्ये संघर्षः आरब्धः । अवश्यं, अस्माभिः ज्ञातानां गोरिल्ला-चिम्पांजी-अङ्गुटानां विषये न आसीत्, अपितु केषाञ्चन विलुप्तजातीनां विषये, मनुष्याणां, वानराणां च सामान्यानां पूर्वजानां विषये आसीत् ।

Комментариев нет:

Отправить комментарий

Примечание. Отправлять комментарии могут только участники этого блога.